Top Shodashi Secrets
Wiki Article
चत्वारिंशत्त्रिकोणे चतुरधिकसमे चक्रराजे लसन्तीं
The Mahavidya Shodashi Mantra supports psychological balance, marketing therapeutic from past traumas and inner peace. By chanting this mantra, devotees uncover launch from damaging thoughts, developing a well balanced and resilient attitude that helps them face everyday living’s challenges gracefully.
हस्ते पङ्केरुहाभे सरससरसिजं बिभ्रती लोकमाता
सर्वानन्द-मयेन मध्य-विलसच्छ्री-विनदुनाऽलङ्कृतम् ।
सा नित्यं मामकीने हृदयसरसिजे वासमङ्गीकरोतु ॥१४॥
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥२॥
सर्वज्ञादिभिरिनदु-कान्ति-धवला कालाभिरारक्षिते
तरुणेन्दुनिभां वन्दे देवीं त्रिपुरसुन्दरीम् ॥२॥
ह्रीङ्काराम्भोधिलक्ष्मीं हिमगिरितनयामीश्वरीमीश्वराणां
॥ अथ श्री त्रिपुरसुन्दरीवेदसारस्तवः ॥
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥७॥
Chanting the Mahavidya Shodashi Mantra sharpens the mind, click here boosts focus, and enhances mental clarity. This advantage is effective for college kids, professionals, and people pursuing mental or Artistic ambitions, since it fosters a disciplined and targeted approach to tasks.
वन्दे वाग्देवतां ध्यात्वा देवीं त्रिपुरसुन्दरीम् ॥१॥
बिभ्राणा वृन्दमम्बा विशदयतु मतिं मामकीनां महेशी ॥१२॥